Declension table of ?daivajana

Deva

NeuterSingularDualPlural
Nominativedaivajanam daivajane daivajanāni
Vocativedaivajana daivajane daivajanāni
Accusativedaivajanam daivajane daivajanāni
Instrumentaldaivajanena daivajanābhyām daivajanaiḥ
Dativedaivajanāya daivajanābhyām daivajanebhyaḥ
Ablativedaivajanāt daivajanābhyām daivajanebhyaḥ
Genitivedaivajanasya daivajanayoḥ daivajanānām
Locativedaivajane daivajanayoḥ daivajaneṣu

Compound daivajana -

Adverb -daivajanam -daivajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria