Declension table of ?daivajana

Deva

MasculineSingularDualPlural
Nominativedaivajanaḥ daivajanau daivajanāḥ
Vocativedaivajana daivajanau daivajanāḥ
Accusativedaivajanam daivajanau daivajanān
Instrumentaldaivajanena daivajanābhyām daivajanaiḥ daivajanebhiḥ
Dativedaivajanāya daivajanābhyām daivajanebhyaḥ
Ablativedaivajanāt daivajanābhyām daivajanebhyaḥ
Genitivedaivajanasya daivajanayoḥ daivajanānām
Locativedaivajane daivajanayoḥ daivajaneṣu

Compound daivajana -

Adverb -daivajanam -daivajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria