Declension table of ?daivahīna

Deva

MasculineSingularDualPlural
Nominativedaivahīnaḥ daivahīnau daivahīnāḥ
Vocativedaivahīna daivahīnau daivahīnāḥ
Accusativedaivahīnam daivahīnau daivahīnān
Instrumentaldaivahīnena daivahīnābhyām daivahīnaiḥ daivahīnebhiḥ
Dativedaivahīnāya daivahīnābhyām daivahīnebhyaḥ
Ablativedaivahīnāt daivahīnābhyām daivahīnebhyaḥ
Genitivedaivahīnasya daivahīnayoḥ daivahīnānām
Locativedaivahīne daivahīnayoḥ daivahīneṣu

Compound daivahīna -

Adverb -daivahīnam -daivahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria