Declension table of ?daivahavya

Deva

MasculineSingularDualPlural
Nominativedaivahavyaḥ daivahavyau daivahavyāḥ
Vocativedaivahavya daivahavyau daivahavyāḥ
Accusativedaivahavyam daivahavyau daivahavyān
Instrumentaldaivahavyena daivahavyābhyām daivahavyaiḥ daivahavyebhiḥ
Dativedaivahavyāya daivahavyābhyām daivahavyebhyaḥ
Ablativedaivahavyāt daivahavyābhyām daivahavyebhyaḥ
Genitivedaivahavyasya daivahavyayoḥ daivahavyānām
Locativedaivahavye daivahavyayoḥ daivahavyeṣu

Compound daivahavya -

Adverb -daivahavyam -daivahavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria