Declension table of ?daivahava

Deva

NeuterSingularDualPlural
Nominativedaivahavam daivahave daivahavāni
Vocativedaivahava daivahave daivahavāni
Accusativedaivahavam daivahave daivahavāni
Instrumentaldaivahavena daivahavābhyām daivahavaiḥ
Dativedaivahavāya daivahavābhyām daivahavebhyaḥ
Ablativedaivahavāt daivahavābhyām daivahavebhyaḥ
Genitivedaivahavasya daivahavayoḥ daivahavānām
Locativedaivahave daivahavayoḥ daivahaveṣu

Compound daivahava -

Adverb -daivahavam -daivahavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria