Declension table of daivahataka

Deva

MasculineSingularDualPlural
Nominativedaivahatakaḥ daivahatakau daivahatakāḥ
Vocativedaivahataka daivahatakau daivahatakāḥ
Accusativedaivahatakam daivahatakau daivahatakān
Instrumentaldaivahatakena daivahatakābhyām daivahatakaiḥ daivahatakebhiḥ
Dativedaivahatakāya daivahatakābhyām daivahatakebhyaḥ
Ablativedaivahatakāt daivahatakābhyām daivahatakebhyaḥ
Genitivedaivahatakasya daivahatakayoḥ daivahatakānām
Locativedaivahatake daivahatakayoḥ daivahatakeṣu

Compound daivahataka -

Adverb -daivahatakam -daivahatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria