Declension table of daivahata

Deva

MasculineSingularDualPlural
Nominativedaivahataḥ daivahatau daivahatāḥ
Vocativedaivahata daivahatau daivahatāḥ
Accusativedaivahatam daivahatau daivahatān
Instrumentaldaivahatena daivahatābhyām daivahataiḥ daivahatebhiḥ
Dativedaivahatāya daivahatābhyām daivahatebhyaḥ
Ablativedaivahatāt daivahatābhyām daivahatebhyaḥ
Genitivedaivahatasya daivahatayoḥ daivahatānām
Locativedaivahate daivahatayoḥ daivahateṣu

Compound daivahata -

Adverb -daivahatam -daivahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria