Declension table of ?daivadurvipāka

Deva

MasculineSingularDualPlural
Nominativedaivadurvipākaḥ daivadurvipākau daivadurvipākāḥ
Vocativedaivadurvipāka daivadurvipākau daivadurvipākāḥ
Accusativedaivadurvipākam daivadurvipākau daivadurvipākān
Instrumentaldaivadurvipākeṇa daivadurvipākābhyām daivadurvipākaiḥ daivadurvipākebhiḥ
Dativedaivadurvipākāya daivadurvipākābhyām daivadurvipākebhyaḥ
Ablativedaivadurvipākāt daivadurvipākābhyām daivadurvipākebhyaḥ
Genitivedaivadurvipākasya daivadurvipākayoḥ daivadurvipākāṇām
Locativedaivadurvipāke daivadurvipākayoḥ daivadurvipākeṣu

Compound daivadurvipāka -

Adverb -daivadurvipākam -daivadurvipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria