Declension table of ?daivadattī

Deva

FeminineSingularDualPlural
Nominativedaivadattī daivadattyau daivadattyaḥ
Vocativedaivadatti daivadattyau daivadattyaḥ
Accusativedaivadattīm daivadattyau daivadattīḥ
Instrumentaldaivadattyā daivadattībhyām daivadattībhiḥ
Dativedaivadattyai daivadattībhyām daivadattībhyaḥ
Ablativedaivadattyāḥ daivadattībhyām daivadattībhyaḥ
Genitivedaivadattyāḥ daivadattyoḥ daivadattīnām
Locativedaivadattyām daivadattyoḥ daivadattīṣu

Compound daivadatti - daivadattī -

Adverb -daivadatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria