Declension table of ?daivadatti

Deva

MasculineSingularDualPlural
Nominativedaivadattiḥ daivadattī daivadattayaḥ
Vocativedaivadatte daivadattī daivadattayaḥ
Accusativedaivadattim daivadattī daivadattīn
Instrumentaldaivadattinā daivadattibhyām daivadattibhiḥ
Dativedaivadattaye daivadattibhyām daivadattibhyaḥ
Ablativedaivadatteḥ daivadattibhyām daivadattibhyaḥ
Genitivedaivadatteḥ daivadattyoḥ daivadattīnām
Locativedaivadattau daivadattyoḥ daivadattiṣu

Compound daivadatti -

Adverb -daivadatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria