Declension table of ?daivadattā

Deva

FeminineSingularDualPlural
Nominativedaivadattā daivadatte daivadattāḥ
Vocativedaivadatte daivadatte daivadattāḥ
Accusativedaivadattām daivadatte daivadattāḥ
Instrumentaldaivadattayā daivadattābhyām daivadattābhiḥ
Dativedaivadattāyai daivadattābhyām daivadattābhyaḥ
Ablativedaivadattāyāḥ daivadattābhyām daivadattābhyaḥ
Genitivedaivadattāyāḥ daivadattayoḥ daivadattānām
Locativedaivadattāyām daivadattayoḥ daivadattāsu

Adverb -daivadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria