Declension table of ?daivadatta

Deva

NeuterSingularDualPlural
Nominativedaivadattam daivadatte daivadattāni
Vocativedaivadatta daivadatte daivadattāni
Accusativedaivadattam daivadatte daivadattāni
Instrumentaldaivadattena daivadattābhyām daivadattaiḥ
Dativedaivadattāya daivadattābhyām daivadattebhyaḥ
Ablativedaivadattāt daivadattābhyām daivadattebhyaḥ
Genitivedaivadattasya daivadattayoḥ daivadattānām
Locativedaivadatte daivadattayoḥ daivadatteṣu

Compound daivadatta -

Adverb -daivadattam -daivadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria