Declension table of ?daivadatta

Deva

MasculineSingularDualPlural
Nominativedaivadattaḥ daivadattau daivadattāḥ
Vocativedaivadatta daivadattau daivadattāḥ
Accusativedaivadattam daivadattau daivadattān
Instrumentaldaivadattena daivadattābhyām daivadattaiḥ daivadattebhiḥ
Dativedaivadattāya daivadattābhyām daivadattebhyaḥ
Ablativedaivadattāt daivadattābhyām daivadattebhyaḥ
Genitivedaivadattasya daivadattayoḥ daivadattānām
Locativedaivadatte daivadattayoḥ daivadatteṣu

Compound daivadatta -

Adverb -daivadattam -daivadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria