Declension table of ?daivadārava

Deva

NeuterSingularDualPlural
Nominativedaivadāravam daivadārave daivadāravāṇi
Vocativedaivadārava daivadārave daivadāravāṇi
Accusativedaivadāravam daivadārave daivadāravāṇi
Instrumentaldaivadāraveṇa daivadāravābhyām daivadāravaiḥ
Dativedaivadāravāya daivadāravābhyām daivadāravebhyaḥ
Ablativedaivadāravāt daivadāravābhyām daivadāravebhyaḥ
Genitivedaivadāravasya daivadāravayoḥ daivadāravāṇām
Locativedaivadārave daivadāravayoḥ daivadāraveṣu

Compound daivadārava -

Adverb -daivadāravam -daivadāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria