Declension table of ?daivacintā

Deva

FeminineSingularDualPlural
Nominativedaivacintā daivacinte daivacintāḥ
Vocativedaivacinte daivacinte daivacintāḥ
Accusativedaivacintām daivacinte daivacintāḥ
Instrumentaldaivacintayā daivacintābhyām daivacintābhiḥ
Dativedaivacintāyai daivacintābhyām daivacintābhyaḥ
Ablativedaivacintāyāḥ daivacintābhyām daivacintābhyaḥ
Genitivedaivacintāyāḥ daivacintayoḥ daivacintānām
Locativedaivacintāyām daivacintayoḥ daivacintāsu

Adverb -daivacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria