Declension table of ?daivāyattā

Deva

FeminineSingularDualPlural
Nominativedaivāyattā daivāyatte daivāyattāḥ
Vocativedaivāyatte daivāyatte daivāyattāḥ
Accusativedaivāyattām daivāyatte daivāyattāḥ
Instrumentaldaivāyattayā daivāyattābhyām daivāyattābhiḥ
Dativedaivāyattāyai daivāyattābhyām daivāyattābhyaḥ
Ablativedaivāyattāyāḥ daivāyattābhyām daivāyattābhyaḥ
Genitivedaivāyattāyāḥ daivāyattayoḥ daivāyattānām
Locativedaivāyattāyām daivāyattayoḥ daivāyattāsu

Adverb -daivāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria