Declension table of ?daivāyatta

Deva

NeuterSingularDualPlural
Nominativedaivāyattam daivāyatte daivāyattāni
Vocativedaivāyatta daivāyatte daivāyattāni
Accusativedaivāyattam daivāyatte daivāyattāni
Instrumentaldaivāyattena daivāyattābhyām daivāyattaiḥ
Dativedaivāyattāya daivāyattābhyām daivāyattebhyaḥ
Ablativedaivāyattāt daivāyattābhyām daivāyattebhyaḥ
Genitivedaivāyattasya daivāyattayoḥ daivāyattānām
Locativedaivāyatte daivāyattayoḥ daivāyatteṣu

Compound daivāyatta -

Adverb -daivāyattam -daivāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria