Declension table of ?daivāvṛdh

Deva

NeuterSingularDualPlural
Nominativedaivāvṛt daivāvṛdhī daivāvṛndhi
Vocativedaivāvṛt daivāvṛdhī daivāvṛndhi
Accusativedaivāvṛt daivāvṛdhī daivāvṛndhi
Instrumentaldaivāvṛdhā daivāvṛdbhyām daivāvṛdbhiḥ
Dativedaivāvṛdhe daivāvṛdbhyām daivāvṛdbhyaḥ
Ablativedaivāvṛdhaḥ daivāvṛdbhyām daivāvṛdbhyaḥ
Genitivedaivāvṛdhaḥ daivāvṛdhoḥ daivāvṛdhām
Locativedaivāvṛdhi daivāvṛdhoḥ daivāvṛtsu

Compound daivāvṛt -

Adverb -daivāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria