Declension table of ?daivātithī

Deva

FeminineSingularDualPlural
Nominativedaivātithī daivātithyau daivātithyaḥ
Vocativedaivātithi daivātithyau daivātithyaḥ
Accusativedaivātithīm daivātithyau daivātithīḥ
Instrumentaldaivātithyā daivātithībhyām daivātithībhiḥ
Dativedaivātithyai daivātithībhyām daivātithībhyaḥ
Ablativedaivātithyāḥ daivātithībhyām daivātithībhyaḥ
Genitivedaivātithyāḥ daivātithyoḥ daivātithīnām
Locativedaivātithyām daivātithyoḥ daivātithīṣu

Compound daivātithi - daivātithī -

Adverb -daivātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria