Declension table of ?daivāsurī

Deva

FeminineSingularDualPlural
Nominativedaivāsurī daivāsuryau daivāsuryaḥ
Vocativedaivāsuri daivāsuryau daivāsuryaḥ
Accusativedaivāsurīm daivāsuryau daivāsurīḥ
Instrumentaldaivāsuryā daivāsurībhyām daivāsurībhiḥ
Dativedaivāsuryai daivāsurībhyām daivāsurībhyaḥ
Ablativedaivāsuryāḥ daivāsurībhyām daivāsurībhyaḥ
Genitivedaivāsuryāḥ daivāsuryoḥ daivāsurīṇām
Locativedaivāsuryām daivāsuryoḥ daivāsurīṣu

Compound daivāsuri - daivāsurī -

Adverb -daivāsuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria