Declension table of ?daivāsura

Deva

NeuterSingularDualPlural
Nominativedaivāsuram daivāsure daivāsurāṇi
Vocativedaivāsura daivāsure daivāsurāṇi
Accusativedaivāsuram daivāsure daivāsurāṇi
Instrumentaldaivāsureṇa daivāsurābhyām daivāsuraiḥ
Dativedaivāsurāya daivāsurābhyām daivāsurebhyaḥ
Ablativedaivāsurāt daivāsurābhyām daivāsurebhyaḥ
Genitivedaivāsurasya daivāsurayoḥ daivāsurāṇām
Locativedaivāsure daivāsurayoḥ daivāsureṣu

Compound daivāsura -

Adverb -daivāsuram -daivāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria