Declension table of ?daivāsura

Deva

MasculineSingularDualPlural
Nominativedaivāsuraḥ daivāsurau daivāsurāḥ
Vocativedaivāsura daivāsurau daivāsurāḥ
Accusativedaivāsuram daivāsurau daivāsurān
Instrumentaldaivāsureṇa daivāsurābhyām daivāsuraiḥ daivāsurebhiḥ
Dativedaivāsurāya daivāsurābhyām daivāsurebhyaḥ
Ablativedaivāsurāt daivāsurābhyām daivāsurebhyaḥ
Genitivedaivāsurasya daivāsurayoḥ daivāsurāṇām
Locativedaivāsure daivāsurayoḥ daivāsureṣu

Compound daivāsura -

Adverb -daivāsuram -daivāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria