Declension table of ?daivāripa

Deva

MasculineSingularDualPlural
Nominativedaivāripaḥ daivāripau daivāripāḥ
Vocativedaivāripa daivāripau daivāripāḥ
Accusativedaivāripam daivāripau daivāripān
Instrumentaldaivāripeṇa daivāripābhyām daivāripaiḥ daivāripebhiḥ
Dativedaivāripāya daivāripābhyām daivāripebhyaḥ
Ablativedaivāripāt daivāripābhyām daivāripebhyaḥ
Genitivedaivāripasya daivāripayoḥ daivāripāṇām
Locativedaivāripe daivāripayoḥ daivāripeṣu

Compound daivāripa -

Adverb -daivāripam -daivāripāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria