Declension table of ?daivāpa

Deva

MasculineSingularDualPlural
Nominativedaivāpaḥ daivāpau daivāpāḥ
Vocativedaivāpa daivāpau daivāpāḥ
Accusativedaivāpam daivāpau daivāpān
Instrumentaldaivāpena daivāpābhyām daivāpaiḥ daivāpebhiḥ
Dativedaivāpāya daivāpābhyām daivāpebhyaḥ
Ablativedaivāpāt daivāpābhyām daivāpebhyaḥ
Genitivedaivāpasya daivāpayoḥ daivāpānām
Locativedaivāpe daivāpayoḥ daivāpeṣu

Compound daivāpa -

Adverb -daivāpam -daivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria