Declension table of ?daivānvitā

Deva

FeminineSingularDualPlural
Nominativedaivānvitā daivānvite daivānvitāḥ
Vocativedaivānvite daivānvite daivānvitāḥ
Accusativedaivānvitām daivānvite daivānvitāḥ
Instrumentaldaivānvitayā daivānvitābhyām daivānvitābhiḥ
Dativedaivānvitāyai daivānvitābhyām daivānvitābhyaḥ
Ablativedaivānvitāyāḥ daivānvitābhyām daivānvitābhyaḥ
Genitivedaivānvitāyāḥ daivānvitayoḥ daivānvitānām
Locativedaivānvitāyām daivānvitayoḥ daivānvitāsu

Adverb -daivānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria