Declension table of ?daivānvita

Deva

NeuterSingularDualPlural
Nominativedaivānvitam daivānvite daivānvitāni
Vocativedaivānvita daivānvite daivānvitāni
Accusativedaivānvitam daivānvite daivānvitāni
Instrumentaldaivānvitena daivānvitābhyām daivānvitaiḥ
Dativedaivānvitāya daivānvitābhyām daivānvitebhyaḥ
Ablativedaivānvitāt daivānvitābhyām daivānvitebhyaḥ
Genitivedaivānvitasya daivānvitayoḥ daivānvitānām
Locativedaivānvite daivānvitayoḥ daivānviteṣu

Compound daivānvita -

Adverb -daivānvitam -daivānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria