Declension table of ?daivānvita

Deva

MasculineSingularDualPlural
Nominativedaivānvitaḥ daivānvitau daivānvitāḥ
Vocativedaivānvita daivānvitau daivānvitāḥ
Accusativedaivānvitam daivānvitau daivānvitān
Instrumentaldaivānvitena daivānvitābhyām daivānvitaiḥ daivānvitebhiḥ
Dativedaivānvitāya daivānvitābhyām daivānvitebhyaḥ
Ablativedaivānvitāt daivānvitābhyām daivānvitebhyaḥ
Genitivedaivānvitasya daivānvitayoḥ daivānvitānām
Locativedaivānvite daivānvitayoḥ daivānviteṣu

Compound daivānvita -

Adverb -daivānvitam -daivānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria