Declension table of ?daivākarī

Deva

FeminineSingularDualPlural
Nominativedaivākarī daivākaryau daivākaryaḥ
Vocativedaivākari daivākaryau daivākaryaḥ
Accusativedaivākarīm daivākaryau daivākarīḥ
Instrumentaldaivākaryā daivākarībhyām daivākarībhiḥ
Dativedaivākaryai daivākarībhyām daivākarībhyaḥ
Ablativedaivākaryāḥ daivākarībhyām daivākarībhyaḥ
Genitivedaivākaryāḥ daivākaryoḥ daivākarīṇām
Locativedaivākaryām daivākaryoḥ daivākarīṣu

Compound daivākari - daivākarī -

Adverb -daivākari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria