Declension table of ?daivādyantā

Deva

FeminineSingularDualPlural
Nominativedaivādyantā daivādyante daivādyantāḥ
Vocativedaivādyante daivādyante daivādyantāḥ
Accusativedaivādyantām daivādyante daivādyantāḥ
Instrumentaldaivādyantayā daivādyantābhyām daivādyantābhiḥ
Dativedaivādyantāyai daivādyantābhyām daivādyantābhyaḥ
Ablativedaivādyantāyāḥ daivādyantābhyām daivādyantābhyaḥ
Genitivedaivādyantāyāḥ daivādyantayoḥ daivādyantānām
Locativedaivādyantāyām daivādyantayoḥ daivādyantāsu

Adverb -daivādyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria