Declension table of ?daivādyanta

Deva

NeuterSingularDualPlural
Nominativedaivādyantam daivādyante daivādyantāni
Vocativedaivādyanta daivādyante daivādyantāni
Accusativedaivādyantam daivādyante daivādyantāni
Instrumentaldaivādyantena daivādyantābhyām daivādyantaiḥ
Dativedaivādyantāya daivādyantābhyām daivādyantebhyaḥ
Ablativedaivādyantāt daivādyantābhyām daivādyantebhyaḥ
Genitivedaivādyantasya daivādyantayoḥ daivādyantānām
Locativedaivādyante daivādyantayoḥ daivādyanteṣu

Compound daivādyanta -

Adverb -daivādyantam -daivādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria