Declension table of ?daivādhīnā

Deva

FeminineSingularDualPlural
Nominativedaivādhīnā daivādhīne daivādhīnāḥ
Vocativedaivādhīne daivādhīne daivādhīnāḥ
Accusativedaivādhīnām daivādhīne daivādhīnāḥ
Instrumentaldaivādhīnayā daivādhīnābhyām daivādhīnābhiḥ
Dativedaivādhīnāyai daivādhīnābhyām daivādhīnābhyaḥ
Ablativedaivādhīnāyāḥ daivādhīnābhyām daivādhīnābhyaḥ
Genitivedaivādhīnāyāḥ daivādhīnayoḥ daivādhīnānām
Locativedaivādhīnāyām daivādhīnayoḥ daivādhīnāsu

Adverb -daivādhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria