Declension table of ?daivādhīna

Deva

NeuterSingularDualPlural
Nominativedaivādhīnam daivādhīne daivādhīnāni
Vocativedaivādhīna daivādhīne daivādhīnāni
Accusativedaivādhīnam daivādhīne daivādhīnāni
Instrumentaldaivādhīnena daivādhīnābhyām daivādhīnaiḥ
Dativedaivādhīnāya daivādhīnābhyām daivādhīnebhyaḥ
Ablativedaivādhīnāt daivādhīnābhyām daivādhīnebhyaḥ
Genitivedaivādhīnasya daivādhīnayoḥ daivādhīnānām
Locativedaivādhīne daivādhīnayoḥ daivādhīneṣu

Compound daivādhīna -

Adverb -daivādhīnam -daivādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria