Declension table of ?daivādhīna

Deva

MasculineSingularDualPlural
Nominativedaivādhīnaḥ daivādhīnau daivādhīnāḥ
Vocativedaivādhīna daivādhīnau daivādhīnāḥ
Accusativedaivādhīnam daivādhīnau daivādhīnān
Instrumentaldaivādhīnena daivādhīnābhyām daivādhīnaiḥ daivādhīnebhiḥ
Dativedaivādhīnāya daivādhīnābhyām daivādhīnebhyaḥ
Ablativedaivādhīnāt daivādhīnābhyām daivādhīnebhyaḥ
Genitivedaivādhīnasya daivādhīnayoḥ daivādhīnānām
Locativedaivādhīne daivādhīnayoḥ daivādhīneṣu

Compound daivādhīna -

Adverb -daivādhīnam -daivādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria