Declension table of daiva

Deva

NeuterSingularDualPlural
Nominativedaivam daive daivāni
Vocativedaiva daive daivāni
Accusativedaivam daive daivāni
Instrumentaldaivena daivābhyām daivaiḥ
Dativedaivāya daivābhyām daivebhyaḥ
Ablativedaivāt daivābhyām daivebhyaḥ
Genitivedaivasya daivayoḥ daivānām
Locativedaive daivayoḥ daiveṣu

Compound daiva -

Adverb -daivam -daivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria