Declension table of daiva

Deva

MasculineSingularDualPlural
Nominativedaivaḥ daivau daivāḥ
Vocativedaiva daivau daivāḥ
Accusativedaivam daivau daivān
Instrumentaldaivena daivābhyām daivaiḥ daivebhiḥ
Dativedaivāya daivābhyām daivebhyaḥ
Ablativedaivāt daivābhyām daivebhyaḥ
Genitivedaivasya daivayoḥ daivānām
Locativedaive daivayoḥ daiveṣu

Compound daiva -

Adverb -daivam -daivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria