Declension table of ?daityendrapūjya

Deva

MasculineSingularDualPlural
Nominativedaityendrapūjyaḥ daityendrapūjyau daityendrapūjyāḥ
Vocativedaityendrapūjya daityendrapūjyau daityendrapūjyāḥ
Accusativedaityendrapūjyam daityendrapūjyau daityendrapūjyān
Instrumentaldaityendrapūjyena daityendrapūjyābhyām daityendrapūjyaiḥ daityendrapūjyebhiḥ
Dativedaityendrapūjyāya daityendrapūjyābhyām daityendrapūjyebhyaḥ
Ablativedaityendrapūjyāt daityendrapūjyābhyām daityendrapūjyebhyaḥ
Genitivedaityendrapūjyasya daityendrapūjyayoḥ daityendrapūjyānām
Locativedaityendrapūjye daityendrapūjyayoḥ daityendrapūjyeṣu

Compound daityendrapūjya -

Adverb -daityendrapūjyam -daityendrapūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria