Declension table of ?daityejya

Deva

MasculineSingularDualPlural
Nominativedaityejyaḥ daityejyau daityejyāḥ
Vocativedaityejya daityejyau daityejyāḥ
Accusativedaityejyam daityejyau daityejyān
Instrumentaldaityejyena daityejyābhyām daityejyaiḥ daityejyebhiḥ
Dativedaityejyāya daityejyābhyām daityejyebhyaḥ
Ablativedaityejyāt daityejyābhyām daityejyebhyaḥ
Genitivedaityejyasya daityejyayoḥ daityejyānām
Locativedaityejye daityejyayoḥ daityejyeṣu

Compound daityejya -

Adverb -daityejyam -daityejyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria