Declension table of ?daityayuga

Deva

NeuterSingularDualPlural
Nominativedaityayugam daityayuge daityayugāni
Vocativedaityayuga daityayuge daityayugāni
Accusativedaityayugam daityayuge daityayugāni
Instrumentaldaityayugena daityayugābhyām daityayugaiḥ
Dativedaityayugāya daityayugābhyām daityayugebhyaḥ
Ablativedaityayugāt daityayugābhyām daityayugebhyaḥ
Genitivedaityayugasya daityayugayoḥ daityayugānām
Locativedaityayuge daityayugayoḥ daityayugeṣu

Compound daityayuga -

Adverb -daityayugam -daityayugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria