Declension table of ?daityapūjya

Deva

MasculineSingularDualPlural
Nominativedaityapūjyaḥ daityapūjyau daityapūjyāḥ
Vocativedaityapūjya daityapūjyau daityapūjyāḥ
Accusativedaityapūjyam daityapūjyau daityapūjyān
Instrumentaldaityapūjyena daityapūjyābhyām daityapūjyaiḥ daityapūjyebhiḥ
Dativedaityapūjyāya daityapūjyābhyām daityapūjyebhyaḥ
Ablativedaityapūjyāt daityapūjyābhyām daityapūjyebhyaḥ
Genitivedaityapūjyasya daityapūjyayoḥ daityapūjyānām
Locativedaityapūjye daityapūjyayoḥ daityapūjyeṣu

Compound daityapūjya -

Adverb -daityapūjyam -daityapūjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria