Declension table of ?daityapati

Deva

MasculineSingularDualPlural
Nominativedaityapatiḥ daityapatī daityapatayaḥ
Vocativedaityapate daityapatī daityapatayaḥ
Accusativedaityapatim daityapatī daityapatīn
Instrumentaldaityapatinā daityapatibhyām daityapatibhiḥ
Dativedaityapataye daityapatibhyām daityapatibhyaḥ
Ablativedaityapateḥ daityapatibhyām daityapatibhyaḥ
Genitivedaityapateḥ daityapatyoḥ daityapatīnām
Locativedaityapatau daityapatyoḥ daityapatiṣu

Compound daityapati -

Adverb -daityapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria