Declension table of ?daityapa

Deva

MasculineSingularDualPlural
Nominativedaityapaḥ daityapau daityapāḥ
Vocativedaityapa daityapau daityapāḥ
Accusativedaityapam daityapau daityapān
Instrumentaldaityapena daityapābhyām daityapaiḥ daityapebhiḥ
Dativedaityapāya daityapābhyām daityapebhyaḥ
Ablativedaityapāt daityapābhyām daityapebhyaḥ
Genitivedaityapasya daityapayoḥ daityapānām
Locativedaityape daityapayoḥ daityapeṣu

Compound daityapa -

Adverb -daityapam -daityapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria