Declension table of ?daityamedaja

Deva

MasculineSingularDualPlural
Nominativedaityamedajaḥ daityamedajau daityamedajāḥ
Vocativedaityamedaja daityamedajau daityamedajāḥ
Accusativedaityamedajam daityamedajau daityamedajān
Instrumentaldaityamedajena daityamedajābhyām daityamedajaiḥ daityamedajebhiḥ
Dativedaityamedajāya daityamedajābhyām daityamedajebhyaḥ
Ablativedaityamedajāt daityamedajābhyām daityamedajebhyaḥ
Genitivedaityamedajasya daityamedajayoḥ daityamedajānām
Locativedaityamedaje daityamedajayoḥ daityamedajeṣu

Compound daityamedaja -

Adverb -daityamedajam -daityamedajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria