Declension table of ?daityamātṛ

Deva

FeminineSingularDualPlural
Nominativedaityamātā daityamātārau daityamātāraḥ
Vocativedaityamātaḥ daityamātārau daityamātāraḥ
Accusativedaityamātāram daityamātārau daityamātṝḥ
Instrumentaldaityamātrā daityamātṛbhyām daityamātṛbhiḥ
Dativedaityamātre daityamātṛbhyām daityamātṛbhyaḥ
Ablativedaityamātuḥ daityamātṛbhyām daityamātṛbhyaḥ
Genitivedaityamātuḥ daityamātroḥ daityamātṝṇām
Locativedaityamātari daityamātroḥ daityamātṛṣu

Compound daityamātṛ -

Adverb -daityamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria