Declension table of ?daityahantṛ

Deva

MasculineSingularDualPlural
Nominativedaityahantā daityahantārau daityahantāraḥ
Vocativedaityahantaḥ daityahantārau daityahantāraḥ
Accusativedaityahantāram daityahantārau daityahantṝn
Instrumentaldaityahantrā daityahantṛbhyām daityahantṛbhiḥ
Dativedaityahantre daityahantṛbhyām daityahantṛbhyaḥ
Ablativedaityahantuḥ daityahantṛbhyām daityahantṛbhyaḥ
Genitivedaityahantuḥ daityahantroḥ daityahantṝṇām
Locativedaityahantari daityahantroḥ daityahantṛṣu

Compound daityahantṛ -

Adverb -daityahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria