Declension table of ?daityadvīpa

Deva

MasculineSingularDualPlural
Nominativedaityadvīpaḥ daityadvīpau daityadvīpāḥ
Vocativedaityadvīpa daityadvīpau daityadvīpāḥ
Accusativedaityadvīpam daityadvīpau daityadvīpān
Instrumentaldaityadvīpena daityadvīpābhyām daityadvīpaiḥ daityadvīpebhiḥ
Dativedaityadvīpāya daityadvīpābhyām daityadvīpebhyaḥ
Ablativedaityadvīpāt daityadvīpābhyām daityadvīpebhyaḥ
Genitivedaityadvīpasya daityadvīpayoḥ daityadvīpānām
Locativedaityadvīpe daityadvīpayoḥ daityadvīpeṣu

Compound daityadvīpa -

Adverb -daityadvīpam -daityadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria