Declension table of ?daityadeva

Deva

MasculineSingularDualPlural
Nominativedaityadevaḥ daityadevau daityadevāḥ
Vocativedaityadeva daityadevau daityadevāḥ
Accusativedaityadevam daityadevau daityadevān
Instrumentaldaityadevena daityadevābhyām daityadevaiḥ daityadevebhiḥ
Dativedaityadevāya daityadevābhyām daityadevebhyaḥ
Ablativedaityadevāt daityadevābhyām daityadevebhyaḥ
Genitivedaityadevasya daityadevayoḥ daityadevānām
Locativedaityadeve daityadevayoḥ daityadeveṣu

Compound daityadeva -

Adverb -daityadevam -daityadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria