Declension table of ?dairghaśravasa

Deva

MasculineSingularDualPlural
Nominativedairghaśravasaḥ dairghaśravasau dairghaśravasāḥ
Vocativedairghaśravasa dairghaśravasau dairghaśravasāḥ
Accusativedairghaśravasam dairghaśravasau dairghaśravasān
Instrumentaldairghaśravasena dairghaśravasābhyām dairghaśravasaiḥ dairghaśravasebhiḥ
Dativedairghaśravasāya dairghaśravasābhyām dairghaśravasebhyaḥ
Ablativedairghaśravasāt dairghaśravasābhyām dairghaśravasebhyaḥ
Genitivedairghaśravasasya dairghaśravasayoḥ dairghaśravasānām
Locativedairghaśravase dairghaśravasayoḥ dairghaśravaseṣu

Compound dairghaśravasa -

Adverb -dairghaśravasam -dairghaśravasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria