Declension table of ?dairghatamasa

Deva

MasculineSingularDualPlural
Nominativedairghatamasaḥ dairghatamasau dairghatamasāḥ
Vocativedairghatamasa dairghatamasau dairghatamasāḥ
Accusativedairghatamasam dairghatamasau dairghatamasān
Instrumentaldairghatamasena dairghatamasābhyām dairghatamasaiḥ dairghatamasebhiḥ
Dativedairghatamasāya dairghatamasābhyām dairghatamasebhyaḥ
Ablativedairghatamasāt dairghatamasābhyām dairghatamasebhyaḥ
Genitivedairghatamasasya dairghatamasayoḥ dairghatamasānām
Locativedairghatamase dairghatamasayoḥ dairghatamaseṣu

Compound dairghatamasa -

Adverb -dairghatamasam -dairghatamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria