Declension table of ?daipa

Deva

NeuterSingularDualPlural
Nominativedaipam daipe daipāni
Vocativedaipa daipe daipāni
Accusativedaipam daipe daipāni
Instrumentaldaipena daipābhyām daipaiḥ
Dativedaipāya daipābhyām daipebhyaḥ
Ablativedaipāt daipābhyām daipebhyaḥ
Genitivedaipasya daipayoḥ daipānām
Locativedaipe daipayoḥ daipeṣu

Compound daipa -

Adverb -daipam -daipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria