Declension table of ?daipa

Deva

MasculineSingularDualPlural
Nominativedaipaḥ daipau daipāḥ
Vocativedaipa daipau daipāḥ
Accusativedaipam daipau daipān
Instrumentaldaipena daipābhyām daipaiḥ daipebhiḥ
Dativedaipāya daipābhyām daipebhyaḥ
Ablativedaipāt daipābhyām daipebhyaḥ
Genitivedaipasya daipayoḥ daipānām
Locativedaipe daipayoḥ daipeṣu

Compound daipa -

Adverb -daipam -daipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria